B 258-1 Mahābhārata

Manuscript culture infobox

Filmed in: B 258/1
Title: Mahābhārata
Dimensions: 34.5 x 14.5 cm x 604 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1155
Remarks: Vanaparvan w. comm. by Nīlakaṇṭha; A 305/3, A 309/12, B 258/1, B 263/3, A 307/3, A 306/6, B 258/4–259/1, B 261/3, A 306/7, a 306/8, A 309/6, A 311/8, B 251/4, B 256/4, and B 261/2 form a series


Reel No. B 258/1

Inventory No. 30999

Title Mahābhārata and Bhāratabhāvadīpa

Remarks

Author / Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 14.5 cm

Binding Hole(s)

Folios 604

Lines per Page 12

Foliation figures on the verso in the upper left-hand margin under the abbreviation va.pa. ṭī. and in

the lower right-hand margin under the word rāma.

Scribe Tejadatta

Illustrations:

Date of Copying (VS) 1912

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1155


Manuscript Features

Excerpts

«Beginning of the root text: »


śrīgaṇeśāya namaḥ ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||


devīṃ sarasvatīṃ caiva tato jayam udīrayet ||


janamejaya uvāca ||


evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ ||


dhārttarāṣṭraiḥ sahāmātyair nikṛtyādvijasattama || 1 ||


śrāvitāḥ paruṣāvācaḥ sṛjadbhir vairam uttamam


kimakurvata kauravyā mama pūrvvapitāmahāḥ || 2 ||


kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkhameyuṣaḥ ||


vane vijahrire pārthāḥ śakrapratimatejasaḥ || 3 || (fol. 1v5–8)


«Beginning of the commentary: »


śrīgaṇeśāya namaḥ ||


oṃ yo devo muninicayakṣudhākṣudhāvān


yattṛptyā mininivaho pi tṛptim āpa ||


tasyaivaṃ nijajagadaṃtarātmabhāvaṃ


vyākarttuḥ padamupayāma gopasūnoḥ || 1 ||



yajjijñāsā labhyate yajñamukhyair


yatraikāgryaṃ prārthyate saṃyamādyaiḥ


taṃ sevehaṃ sadguruṃ lakṣmaṇāryaṃ


brahmabrahmajñānivaṃśāvataṃsaṃ || 2 ||


praṇamya nārāyaṇatīrthavaryān


dhīreśamiśrāṃś ca hamīrapuryān ||


mūrmo gurūṇāṃ hṛdayānurūpam


āraṇyake parvaṇi bhāvadīpam || 3 || (fol. 1v1–4)



«End of the root text: »


sarve vedavido mukhyā yatayo munayas tathā


āsedus te yathānyāyaṃ punar darśanakāṃkṣayā 28


saha dhaumyena vidvāṃśas tathā paṃca ca pāṃḍavāḥ


utthāya prayayur vīrāḥ kṛṣṇaṃ ādāya dhanvinaḥ || 29 ||


krośamātram upāgamya tasmāddeśānnimittataḥ


śvobhūte manujavyāghrāś channā vāsārtham udyatāḥ || 30 ||


pṛthak śāstravidaḥ sarve sarve mantraviśāradāḥ ||


saṃdhivigrahakālajñāḥ mantrāya samupāviśan || 31 || (fol. 602v11–603r4)



«End of the commentary: »


na ca cālachalena śatrubaṃdhanāṃgīkṛtavān 22 23 24 25 26 || āśīṣa uktvā āśīṣaṃ prayujya || 27 28


29 30 mamtrāya vicārārthaṃ || 31 || (fol. 602v1–603r1)


«Colophon of the root text:»


iti śrīmahābhārate satasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ āraṇyake parvaṇi araṇīharaṇaṃ


samāptaṃ samāptaṃ cedaṃ āraṇyakaṃ parveti athāgre virāṭaparvaṃ bhaviṣyati || || adhyāya || 515 ||


ślokasaṃkhyā 18059 || tasyāyam ādyaślokaḥ || janamejaya uvāca || kathaṃ virāṭanagare mama


pūrvapitāmahāḥ ||


ajñātavāsamuṣitā duryodhanabhayārdditāḥ || 1 || … (fol. 603r4–8)



«Colophon of the commentary:»


iti śrīmat padavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsa śrīgoviṃdasūrisūnoḥ


śrīnīlakaṃṭhasya kṛtau bhāratabhāvadīpe āraṇyakaparvārthaprakāśaḥ samāptim agamat || śrīkṛṣṇāya


vāsudevāya namaḥ || (fol. 603v1, 11)



>>>


iti śrīmahābhārate āraṇyakaparvaṇi āraṇyakaśravaṇamahimādānavidhiś ca samāptam āraṇyakaṃ


parva || || svasti śrīsaṃvat 1912 āṣāḍha śudi 15 tejadattena likhitaṃ śubhaṃ || || (fol. 604r11)




Microfilm Details

Reel No. B 0258/01

Date of Filming 31-03-1972

Exposures 612

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 22-11-2013

Bibliography