B 258-1 Mahābhārata
Manuscript culture infobox
Filmed in: B 258/1
Title: Mahābhārata
Dimensions: 34.5 x 14.5 cm x 604 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1155
Remarks: Vanaparvan w. comm. by Nīlakaṇṭha; A 305/3, A 309/12, B 258/1, B 263/3, A 307/3, A 306/6, B 258/4–259/1, B 261/3, A 306/7, a 306/8, A 309/6, A 311/8, B 251/4, B 256/4, and B 261/2 form a series
Reel No. B 258/1
Inventory No. 30999
Title Mahābhārata and Bhāratabhāvadīpa
Remarks
Author / Nīlakaṇṭha
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 34.5 x 14.5 cm
Binding Hole(s)
Folios 604
Lines per Page 12
Foliation figures on the verso in the upper left-hand margin under the abbreviation va.pa. ṭī. and in
the lower right-hand margin under the word rāma.
Scribe Tejadatta
Illustrations:
Date of Copying (VS) 1912
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1155
Manuscript Features
Excerpts
«Beginning of the root text: »
śrīgaṇeśāya namaḥ ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet ||
janamejaya uvāca ||
evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ ||
dhārttarāṣṭraiḥ sahāmātyair nikṛtyādvijasattama || 1 ||
śrāvitāḥ paruṣāvācaḥ sṛjadbhir vairam uttamam
kimakurvata kauravyā mama pūrvvapitāmahāḥ || 2 ||
kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkhameyuṣaḥ ||
vane vijahrire pārthāḥ śakrapratimatejasaḥ || 3 || (fol. 1v5–8)
«Beginning of the commentary: »
śrīgaṇeśāya namaḥ ||
oṃ yo devo muninicayakṣudhākṣudhāvān
yattṛptyā mininivaho pi tṛptim āpa ||
tasyaivaṃ nijajagadaṃtarātmabhāvaṃ
vyākarttuḥ padamupayāma gopasūnoḥ || 1 ||
yajjijñāsā labhyate yajñamukhyair
yatraikāgryaṃ prārthyate saṃyamādyaiḥ
taṃ sevehaṃ sadguruṃ lakṣmaṇāryaṃ
brahmabrahmajñānivaṃśāvataṃsaṃ || 2 ||
praṇamya nārāyaṇatīrthavaryān
dhīreśamiśrāṃś ca hamīrapuryān ||
mūrmo gurūṇāṃ hṛdayānurūpam
āraṇyake parvaṇi bhāvadīpam || 3 || (fol. 1v1–4)
«End of the root text: »
sarve vedavido mukhyā yatayo munayas tathā
āsedus te yathānyāyaṃ punar darśanakāṃkṣayā 28
saha dhaumyena vidvāṃśas tathā paṃca ca pāṃḍavāḥ
utthāya prayayur vīrāḥ kṛṣṇaṃ ādāya dhanvinaḥ || 29 ||
krośamātram upāgamya tasmāddeśānnimittataḥ
śvobhūte manujavyāghrāś channā vāsārtham udyatāḥ || 30 ||
pṛthak śāstravidaḥ sarve sarve mantraviśāradāḥ ||
saṃdhivigrahakālajñāḥ mantrāya samupāviśan || 31 || (fol. 602v11–603r4)
«End of the commentary: »
na ca cālachalena śatrubaṃdhanāṃgīkṛtavān 22 23 24 25 26 || āśīṣa uktvā āśīṣaṃ prayujya || 27 28
29 30 mamtrāya vicārārthaṃ || 31 || (fol. 602v1–603r1)
«Colophon of the root text:»
iti śrīmahābhārate satasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ āraṇyake parvaṇi araṇīharaṇaṃ
samāptaṃ samāptaṃ cedaṃ āraṇyakaṃ parveti athāgre virāṭaparvaṃ bhaviṣyati || || adhyāya || 515 ||
ślokasaṃkhyā 18059 || tasyāyam ādyaślokaḥ || janamejaya uvāca || kathaṃ virāṭanagare mama
pūrvapitāmahāḥ ||
ajñātavāsamuṣitā duryodhanabhayārdditāḥ || 1 || … (fol. 603r4–8)
«Colophon of the commentary:»
iti śrīmat padavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsa śrīgoviṃdasūrisūnoḥ
śrīnīlakaṃṭhasya kṛtau bhāratabhāvadīpe āraṇyakaparvārthaprakāśaḥ samāptim agamat || śrīkṛṣṇāya
vāsudevāya namaḥ || (fol. 603v1, 11)
>>>
iti śrīmahābhārate āraṇyakaparvaṇi āraṇyakaśravaṇamahimādānavidhiś ca samāptam āraṇyakaṃ
parva || || svasti śrīsaṃvat 1912 āṣāḍha śudi 15 tejadattena likhitaṃ śubhaṃ || || (fol. 604r11)
Microfilm Details
Reel No. B 0258/01
Date of Filming 31-03-1972
Exposures 612
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 22-11-2013
Bibliography